वांछित मन्त्र चुनें

पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म्। स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑तरु॑त्रम् ॥

अंग्रेज़ी लिप्यंतरण

purū varpāṁsy aśvinā dadhānā ni pedava ūhathur āśum aśvam | sahasrasāṁ vājinam apratītam ahihanaṁ śravasyaṁ tarutram ||

मन्त्र उच्चारण
पद पाठ

पु॒रु। वर्पां॑सि। अ॒श्वि॒ना॒। दधा॑ना। नि। पे॒दवे॑। ऊ॒ह॒थुः॒। आ॒शुम्। अश्व॑म्। स॒ह॒स्र॒ऽसाम्। वा॒जिन॑म्। अप्र॑तिऽइतम्। अ॒हि॒ऽहन॑म्। श्र॒व॒स्य॑म्। तरु॑त्रम् ॥ १.११७.९

ऋग्वेद » मण्डल:1» सूक्त:117» मन्त्र:9 | अष्टक:1» अध्याय:8» वर्ग:14» मन्त्र:4 | मण्डल:1» अनुवाक:17» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब यहाँ तारविद्या के मूल का उपदेश अगले मन्त्र में किया है ।

पदार्थान्वयभाषाः - हे (अश्विना) शिल्पीजनो ! (पुरु) बहुत (वर्पांसि) रूपों को (दधाना) धारण किए हुए तुम दोनों (पेदवे) शीघ्र जाने के लिये (श्रवस्यम्) पृथिवी आदि पदार्थों में हुए (अप्रतीतम्) गुप्त (वाजिनम्) वेगवान् (अहिहनम्) मेघ के मारनेवाले (सहस्रसाम्) हजारों कर्मों को सेवन करने (आशुम्) शीघ्र पहुँचानेवाले (तरुत्रम्) और समुद्र आदि से पार उतारनेवाले (अश्वम्) बिजुली रूप अग्नि को (न्यूहथुः) चलाओ ॥ ९ ॥
भावार्थभाषाः - ऐसे शीघ्र पहुँचानेवाले बिजुली आदि अग्नि के विना एक देश से दूसरे देश को सुख से जाने-आने तथा शीघ्र समाचार लेने को कोई समर्थ नहीं हो सकता है ॥ ९ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अथात्र तारविद्यामूलमाह ।

अन्वय:

हे अश्विना पुरु वर्पांसि दधाना सन्तौ युवां पेदवे श्रवस्यमप्रतीतं वाजिनमहिहनं सहस्रसामाशुं तरुत्रमश्वं न्यूहथुः ॥ ९ ॥

पदार्थान्वयभाषाः - (पुरु) बहूनि। शेश्छन्दसीति शेर्लोपः। (वर्पांसि) रूपाणि (अश्विना) शिल्पिनौ (दधाना) धरन्तौ (नि) (पेदवे) गमनाय। पदधातोरौणादिरुः प्रत्ययो वर्णव्यत्ययेनास्यैकारश्च। (ऊहथुः) वाहयतम् (आशुम्) शीघ्रगमकम् (अश्वम्) विद्युदाख्यमग्निम् (सहस्रसाम्) सहस्राण्यसंख्यातानि कर्माणि सतति संभजति तम् (वाजिनम्) वेगवन्तम् (अप्रतीतम्) अदृश्यम् (अहिहनम) मेघस्य हन्तारम् (श्रवस्यम्) श्रवस्यन्ने पृथिव्यादौ भवम् (तरुत्रम्) समुद्रादितारकम् ॥ ९ ॥
भावार्थभाषाः - नहीदृशेन सद्योगमकेन विद्युदग्न्यादिना विना देशान्तरं सुखेन शीघ्रं गन्तुमागन्तुं सद्यः समाचारं ग्रहीतुं च कश्चिदपि शक्नोति ॥ ९ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - विद्युत इत्यादी अग्नीशिवाय तात्काळ एका देशाहून दुसऱ्या देशात सुखपूर्वक जाण्यायेण्यासाठी व तात्काळ वार्ता कळण्यासाठी कोणी समर्थ असू शकत नाही. ॥ ९ ॥